Declension table of ?daṇḍavācika

Deva

NeuterSingularDualPlural
Nominativedaṇḍavācikam daṇḍavācike daṇḍavācikāni
Vocativedaṇḍavācika daṇḍavācike daṇḍavācikāni
Accusativedaṇḍavācikam daṇḍavācike daṇḍavācikāni
Instrumentaldaṇḍavācikena daṇḍavācikābhyām daṇḍavācikaiḥ
Dativedaṇḍavācikāya daṇḍavācikābhyām daṇḍavācikebhyaḥ
Ablativedaṇḍavācikāt daṇḍavācikābhyām daṇḍavācikebhyaḥ
Genitivedaṇḍavācikasya daṇḍavācikayoḥ daṇḍavācikānām
Locativedaṇḍavācike daṇḍavācikayoḥ daṇḍavācikeṣu

Compound daṇḍavācika -

Adverb -daṇḍavācikam -daṇḍavācikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria