Declension table of ?daṇḍavṛkṣaka

Deva

MasculineSingularDualPlural
Nominativedaṇḍavṛkṣakaḥ daṇḍavṛkṣakau daṇḍavṛkṣakāḥ
Vocativedaṇḍavṛkṣaka daṇḍavṛkṣakau daṇḍavṛkṣakāḥ
Accusativedaṇḍavṛkṣakam daṇḍavṛkṣakau daṇḍavṛkṣakān
Instrumentaldaṇḍavṛkṣakeṇa daṇḍavṛkṣakābhyām daṇḍavṛkṣakaiḥ daṇḍavṛkṣakebhiḥ
Dativedaṇḍavṛkṣakāya daṇḍavṛkṣakābhyām daṇḍavṛkṣakebhyaḥ
Ablativedaṇḍavṛkṣakāt daṇḍavṛkṣakābhyām daṇḍavṛkṣakebhyaḥ
Genitivedaṇḍavṛkṣakasya daṇḍavṛkṣakayoḥ daṇḍavṛkṣakāṇām
Locativedaṇḍavṛkṣake daṇḍavṛkṣakayoḥ daṇḍavṛkṣakeṣu

Compound daṇḍavṛkṣaka -

Adverb -daṇḍavṛkṣakam -daṇḍavṛkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria