Declension table of ?daṇḍapraṇayana

Deva

NeuterSingularDualPlural
Nominativedaṇḍapraṇayanam daṇḍapraṇayane daṇḍapraṇayanāni
Vocativedaṇḍapraṇayana daṇḍapraṇayane daṇḍapraṇayanāni
Accusativedaṇḍapraṇayanam daṇḍapraṇayane daṇḍapraṇayanāni
Instrumentaldaṇḍapraṇayanena daṇḍapraṇayanābhyām daṇḍapraṇayanaiḥ
Dativedaṇḍapraṇayanāya daṇḍapraṇayanābhyām daṇḍapraṇayanebhyaḥ
Ablativedaṇḍapraṇayanāt daṇḍapraṇayanābhyām daṇḍapraṇayanebhyaḥ
Genitivedaṇḍapraṇayanasya daṇḍapraṇayanayoḥ daṇḍapraṇayanānām
Locativedaṇḍapraṇayane daṇḍapraṇayanayoḥ daṇḍapraṇayaneṣu

Compound daṇḍapraṇayana -

Adverb -daṇḍapraṇayanam -daṇḍapraṇayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria