Declension table of ?daṇḍaparāyaṇā

Deva

FeminineSingularDualPlural
Nominativedaṇḍaparāyaṇā daṇḍaparāyaṇe daṇḍaparāyaṇāḥ
Vocativedaṇḍaparāyaṇe daṇḍaparāyaṇe daṇḍaparāyaṇāḥ
Accusativedaṇḍaparāyaṇām daṇḍaparāyaṇe daṇḍaparāyaṇāḥ
Instrumentaldaṇḍaparāyaṇayā daṇḍaparāyaṇābhyām daṇḍaparāyaṇābhiḥ
Dativedaṇḍaparāyaṇāyai daṇḍaparāyaṇābhyām daṇḍaparāyaṇābhyaḥ
Ablativedaṇḍaparāyaṇāyāḥ daṇḍaparāyaṇābhyām daṇḍaparāyaṇābhyaḥ
Genitivedaṇḍaparāyaṇāyāḥ daṇḍaparāyaṇayoḥ daṇḍaparāyaṇānām
Locativedaṇḍaparāyaṇāyām daṇḍaparāyaṇayoḥ daṇḍaparāyaṇāsu

Adverb -daṇḍaparāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria