Declension table of ?daṇḍapadmāsana

Deva

NeuterSingularDualPlural
Nominativedaṇḍapadmāsanam daṇḍapadmāsane daṇḍapadmāsanāni
Vocativedaṇḍapadmāsana daṇḍapadmāsane daṇḍapadmāsanāni
Accusativedaṇḍapadmāsanam daṇḍapadmāsane daṇḍapadmāsanāni
Instrumentaldaṇḍapadmāsanena daṇḍapadmāsanābhyām daṇḍapadmāsanaiḥ
Dativedaṇḍapadmāsanāya daṇḍapadmāsanābhyām daṇḍapadmāsanebhyaḥ
Ablativedaṇḍapadmāsanāt daṇḍapadmāsanābhyām daṇḍapadmāsanebhyaḥ
Genitivedaṇḍapadmāsanasya daṇḍapadmāsanayoḥ daṇḍapadmāsanānām
Locativedaṇḍapadmāsane daṇḍapadmāsanayoḥ daṇḍapadmāsaneṣu

Compound daṇḍapadmāsana -

Adverb -daṇḍapadmāsanam -daṇḍapadmāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria