Declension table of daṇḍapāṇi

Deva

NeuterSingularDualPlural
Nominativedaṇḍapāṇi daṇḍapāṇinī daṇḍapāṇīni
Vocativedaṇḍapāṇi daṇḍapāṇinī daṇḍapāṇīni
Accusativedaṇḍapāṇi daṇḍapāṇinī daṇḍapāṇīni
Instrumentaldaṇḍapāṇinā daṇḍapāṇibhyām daṇḍapāṇibhiḥ
Dativedaṇḍapāṇine daṇḍapāṇibhyām daṇḍapāṇibhyaḥ
Ablativedaṇḍapāṇinaḥ daṇḍapāṇibhyām daṇḍapāṇibhyaḥ
Genitivedaṇḍapāṇinaḥ daṇḍapāṇinoḥ daṇḍapāṇīnām
Locativedaṇḍapāṇini daṇḍapāṇinoḥ daṇḍapāṇiṣu

Compound daṇḍapāṇi -

Adverb -daṇḍapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria