Declension table of ?daṇḍanītimat

Deva

NeuterSingularDualPlural
Nominativedaṇḍanītimat daṇḍanītimantī daṇḍanītimatī daṇḍanītimanti
Vocativedaṇḍanītimat daṇḍanītimantī daṇḍanītimatī daṇḍanītimanti
Accusativedaṇḍanītimat daṇḍanītimantī daṇḍanītimatī daṇḍanītimanti
Instrumentaldaṇḍanītimatā daṇḍanītimadbhyām daṇḍanītimadbhiḥ
Dativedaṇḍanītimate daṇḍanītimadbhyām daṇḍanītimadbhyaḥ
Ablativedaṇḍanītimataḥ daṇḍanītimadbhyām daṇḍanītimadbhyaḥ
Genitivedaṇḍanītimataḥ daṇḍanītimatoḥ daṇḍanītimatām
Locativedaṇḍanītimati daṇḍanītimatoḥ daṇḍanītimatsu

Adverb -daṇḍanītimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria