Declension table of daṇḍakāraṇya

Deva

NeuterSingularDualPlural
Nominativedaṇḍakāraṇyam daṇḍakāraṇye daṇḍakāraṇyāni
Vocativedaṇḍakāraṇya daṇḍakāraṇye daṇḍakāraṇyāni
Accusativedaṇḍakāraṇyam daṇḍakāraṇye daṇḍakāraṇyāni
Instrumentaldaṇḍakāraṇyena daṇḍakāraṇyābhyām daṇḍakāraṇyaiḥ
Dativedaṇḍakāraṇyāya daṇḍakāraṇyābhyām daṇḍakāraṇyebhyaḥ
Ablativedaṇḍakāraṇyāt daṇḍakāraṇyābhyām daṇḍakāraṇyebhyaḥ
Genitivedaṇḍakāraṇyasya daṇḍakāraṇyayoḥ daṇḍakāraṇyānām
Locativedaṇḍakāraṇye daṇḍakāraṇyayoḥ daṇḍakāraṇyeṣu

Compound daṇḍakāraṇya -

Adverb -daṇḍakāraṇyam -daṇḍakāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria