Declension table of ?daṇḍahasta

Deva

NeuterSingularDualPlural
Nominativedaṇḍahastam daṇḍahaste daṇḍahastāni
Vocativedaṇḍahasta daṇḍahaste daṇḍahastāni
Accusativedaṇḍahastam daṇḍahaste daṇḍahastāni
Instrumentaldaṇḍahastena daṇḍahastābhyām daṇḍahastaiḥ
Dativedaṇḍahastāya daṇḍahastābhyām daṇḍahastebhyaḥ
Ablativedaṇḍahastāt daṇḍahastābhyām daṇḍahastebhyaḥ
Genitivedaṇḍahastasya daṇḍahastayoḥ daṇḍahastānām
Locativedaṇḍahaste daṇḍahastayoḥ daṇḍahasteṣu

Compound daṇḍahasta -

Adverb -daṇḍahastam -daṇḍahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria