Declension table of ?daṇḍadhārin

Deva

NeuterSingularDualPlural
Nominativedaṇḍadhāri daṇḍadhāriṇī daṇḍadhārīṇi
Vocativedaṇḍadhārin daṇḍadhāri daṇḍadhāriṇī daṇḍadhārīṇi
Accusativedaṇḍadhāri daṇḍadhāriṇī daṇḍadhārīṇi
Instrumentaldaṇḍadhāriṇā daṇḍadhāribhyām daṇḍadhāribhiḥ
Dativedaṇḍadhāriṇe daṇḍadhāribhyām daṇḍadhāribhyaḥ
Ablativedaṇḍadhāriṇaḥ daṇḍadhāribhyām daṇḍadhāribhyaḥ
Genitivedaṇḍadhāriṇaḥ daṇḍadhāriṇoḥ daṇḍadhāriṇām
Locativedaṇḍadhāriṇi daṇḍadhāriṇoḥ daṇḍadhāriṣu

Compound daṇḍadhāri -

Adverb -daṇḍadhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria