Declension table of ?daṇḍadhārā

Deva

FeminineSingularDualPlural
Nominativedaṇḍadhārā daṇḍadhāre daṇḍadhārāḥ
Vocativedaṇḍadhāre daṇḍadhāre daṇḍadhārāḥ
Accusativedaṇḍadhārām daṇḍadhāre daṇḍadhārāḥ
Instrumentaldaṇḍadhārayā daṇḍadhārābhyām daṇḍadhārābhiḥ
Dativedaṇḍadhārāyai daṇḍadhārābhyām daṇḍadhārābhyaḥ
Ablativedaṇḍadhārāyāḥ daṇḍadhārābhyām daṇḍadhārābhyaḥ
Genitivedaṇḍadhārāyāḥ daṇḍadhārayoḥ daṇḍadhārāṇām
Locativedaṇḍadhārāyām daṇḍadhārayoḥ daṇḍadhārāsu

Adverb -daṇḍadhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria