Declension table of ?daṇḍacakra

Deva

NeuterSingularDualPlural
Nominativedaṇḍacakram daṇḍacakre daṇḍacakrāṇi
Vocativedaṇḍacakra daṇḍacakre daṇḍacakrāṇi
Accusativedaṇḍacakram daṇḍacakre daṇḍacakrāṇi
Instrumentaldaṇḍacakreṇa daṇḍacakrābhyām daṇḍacakraiḥ
Dativedaṇḍacakrāya daṇḍacakrābhyām daṇḍacakrebhyaḥ
Ablativedaṇḍacakrāt daṇḍacakrābhyām daṇḍacakrebhyaḥ
Genitivedaṇḍacakrasya daṇḍacakrayoḥ daṇḍacakrāṇām
Locativedaṇḍacakre daṇḍacakrayoḥ daṇḍacakreṣu

Compound daṇḍacakra -

Adverb -daṇḍacakram -daṇḍacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria