Declension table of ?daṇḍabhṛt

Deva

MasculineSingularDualPlural
Nominativedaṇḍabhṛt daṇḍabhṛtau daṇḍabhṛtaḥ
Vocativedaṇḍabhṛt daṇḍabhṛtau daṇḍabhṛtaḥ
Accusativedaṇḍabhṛtam daṇḍabhṛtau daṇḍabhṛtaḥ
Instrumentaldaṇḍabhṛtā daṇḍabhṛdbhyām daṇḍabhṛdbhiḥ
Dativedaṇḍabhṛte daṇḍabhṛdbhyām daṇḍabhṛdbhyaḥ
Ablativedaṇḍabhṛtaḥ daṇḍabhṛdbhyām daṇḍabhṛdbhyaḥ
Genitivedaṇḍabhṛtaḥ daṇḍabhṛtoḥ daṇḍabhṛtām
Locativedaṇḍabhṛti daṇḍabhṛtoḥ daṇḍabhṛtsu

Compound daṇḍabhṛt -

Adverb -daṇḍabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria