Declension table of ?daṇḍāpatānaka

Deva

MasculineSingularDualPlural
Nominativedaṇḍāpatānakaḥ daṇḍāpatānakau daṇḍāpatānakāḥ
Vocativedaṇḍāpatānaka daṇḍāpatānakau daṇḍāpatānakāḥ
Accusativedaṇḍāpatānakam daṇḍāpatānakau daṇḍāpatānakān
Instrumentaldaṇḍāpatānakena daṇḍāpatānakābhyām daṇḍāpatānakaiḥ daṇḍāpatānakebhiḥ
Dativedaṇḍāpatānakāya daṇḍāpatānakābhyām daṇḍāpatānakebhyaḥ
Ablativedaṇḍāpatānakāt daṇḍāpatānakābhyām daṇḍāpatānakebhyaḥ
Genitivedaṇḍāpatānakasya daṇḍāpatānakayoḥ daṇḍāpatānakānām
Locativedaṇḍāpatānake daṇḍāpatānakayoḥ daṇḍāpatānakeṣu

Compound daṇḍāpatānaka -

Adverb -daṇḍāpatānakam -daṇḍāpatānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria