सुबन्तावली ?दण्डढक्का

Roma

स्त्रीएकद्विबहु
प्रथमादण्डढक्का दण्डढक्के दण्डढक्काः
सम्बोधनम्दण्डढक्के दण्डढक्के दण्डढक्काः
द्वितीयादण्डढक्काम् दण्डढक्के दण्डढक्काः
तृतीयादण्डढक्कया दण्डढक्काभ्याम् दण्डढक्काभिः
चतुर्थीदण्डढक्कायै दण्डढक्काभ्याम् दण्डढक्काभ्यः
पञ्चमीदण्डढक्कायाः दण्डढक्काभ्याम् दण्डढक्काभ्यः
षष्ठीदण्डढक्कायाः दण्डढक्कयोः दण्डढक्कानाम्
सप्तमीदण्डढक्कायाम् दण्डढक्कयोः दण्डढक्कासु

अव्यय ॰दण्डढक्कम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria