Declension table of ?daṃśya

Deva

NeuterSingularDualPlural
Nominativedaṃśyam daṃśye daṃśyāni
Vocativedaṃśya daṃśye daṃśyāni
Accusativedaṃśyam daṃśye daṃśyāni
Instrumentaldaṃśyena daṃśyābhyām daṃśyaiḥ
Dativedaṃśyāya daṃśyābhyām daṃśyebhyaḥ
Ablativedaṃśyāt daṃśyābhyām daṃśyebhyaḥ
Genitivedaṃśyasya daṃśyayoḥ daṃśyānām
Locativedaṃśye daṃśyayoḥ daṃśyeṣu

Compound daṃśya -

Adverb -daṃśyam -daṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria