Declension table of ?daṃśitavyā

Deva

FeminineSingularDualPlural
Nominativedaṃśitavyā daṃśitavye daṃśitavyāḥ
Vocativedaṃśitavye daṃśitavye daṃśitavyāḥ
Accusativedaṃśitavyām daṃśitavye daṃśitavyāḥ
Instrumentaldaṃśitavyayā daṃśitavyābhyām daṃśitavyābhiḥ
Dativedaṃśitavyāyai daṃśitavyābhyām daṃśitavyābhyaḥ
Ablativedaṃśitavyāyāḥ daṃśitavyābhyām daṃśitavyābhyaḥ
Genitivedaṃśitavyāyāḥ daṃśitavyayoḥ daṃśitavyānām
Locativedaṃśitavyāyām daṃśitavyayoḥ daṃśitavyāsu

Adverb -daṃśitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria