Declension table of ?daṃśitavya

Deva

MasculineSingularDualPlural
Nominativedaṃśitavyaḥ daṃśitavyau daṃśitavyāḥ
Vocativedaṃśitavya daṃśitavyau daṃśitavyāḥ
Accusativedaṃśitavyam daṃśitavyau daṃśitavyān
Instrumentaldaṃśitavyena daṃśitavyābhyām daṃśitavyaiḥ daṃśitavyebhiḥ
Dativedaṃśitavyāya daṃśitavyābhyām daṃśitavyebhyaḥ
Ablativedaṃśitavyāt daṃśitavyābhyām daṃśitavyebhyaḥ
Genitivedaṃśitavyasya daṃśitavyayoḥ daṃśitavyānām
Locativedaṃśitavye daṃśitavyayoḥ daṃśitavyeṣu

Compound daṃśitavya -

Adverb -daṃśitavyam -daṃśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria