Declension table of ?daṃśitavatī

Deva

FeminineSingularDualPlural
Nominativedaṃśitavatī daṃśitavatyau daṃśitavatyaḥ
Vocativedaṃśitavati daṃśitavatyau daṃśitavatyaḥ
Accusativedaṃśitavatīm daṃśitavatyau daṃśitavatīḥ
Instrumentaldaṃśitavatyā daṃśitavatībhyām daṃśitavatībhiḥ
Dativedaṃśitavatyai daṃśitavatībhyām daṃśitavatībhyaḥ
Ablativedaṃśitavatyāḥ daṃśitavatībhyām daṃśitavatībhyaḥ
Genitivedaṃśitavatyāḥ daṃśitavatyoḥ daṃśitavatīnām
Locativedaṃśitavatyām daṃśitavatyoḥ daṃśitavatīṣu

Compound daṃśitavati - daṃśitavatī -

Adverb -daṃśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria