Declension table of ?daṃśitavat

Deva

NeuterSingularDualPlural
Nominativedaṃśitavat daṃśitavantī daṃśitavatī daṃśitavanti
Vocativedaṃśitavat daṃśitavantī daṃśitavatī daṃśitavanti
Accusativedaṃśitavat daṃśitavantī daṃśitavatī daṃśitavanti
Instrumentaldaṃśitavatā daṃśitavadbhyām daṃśitavadbhiḥ
Dativedaṃśitavate daṃśitavadbhyām daṃśitavadbhyaḥ
Ablativedaṃśitavataḥ daṃśitavadbhyām daṃśitavadbhyaḥ
Genitivedaṃśitavataḥ daṃśitavatoḥ daṃśitavatām
Locativedaṃśitavati daṃśitavatoḥ daṃśitavatsu

Adverb -daṃśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria