Declension table of ?daṃśitavat

Deva

MasculineSingularDualPlural
Nominativedaṃśitavān daṃśitavantau daṃśitavantaḥ
Vocativedaṃśitavan daṃśitavantau daṃśitavantaḥ
Accusativedaṃśitavantam daṃśitavantau daṃśitavataḥ
Instrumentaldaṃśitavatā daṃśitavadbhyām daṃśitavadbhiḥ
Dativedaṃśitavate daṃśitavadbhyām daṃśitavadbhyaḥ
Ablativedaṃśitavataḥ daṃśitavadbhyām daṃśitavadbhyaḥ
Genitivedaṃśitavataḥ daṃśitavatoḥ daṃśitavatām
Locativedaṃśitavati daṃśitavatoḥ daṃśitavatsu

Compound daṃśitavat -

Adverb -daṃśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria