Declension table of ?daṃśini

Deva

FeminineSingularDualPlural
Nominativedaṃśiniḥ daṃśinī daṃśinayaḥ
Vocativedaṃśine daṃśinī daṃśinayaḥ
Accusativedaṃśinim daṃśinī daṃśinīḥ
Instrumentaldaṃśinyā daṃśinibhyām daṃśinibhiḥ
Dativedaṃśinyai daṃśinaye daṃśinibhyām daṃśinibhyaḥ
Ablativedaṃśinyāḥ daṃśineḥ daṃśinibhyām daṃśinibhyaḥ
Genitivedaṃśinyāḥ daṃśineḥ daṃśinyoḥ daṃśinīnām
Locativedaṃśinyām daṃśinau daṃśinyoḥ daṃśiniṣu

Compound daṃśini -

Adverb -daṃśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria