Declension table of ?daṃśiṣyat

Deva

MasculineSingularDualPlural
Nominativedaṃśiṣyan daṃśiṣyantau daṃśiṣyantaḥ
Vocativedaṃśiṣyan daṃśiṣyantau daṃśiṣyantaḥ
Accusativedaṃśiṣyantam daṃśiṣyantau daṃśiṣyataḥ
Instrumentaldaṃśiṣyatā daṃśiṣyadbhyām daṃśiṣyadbhiḥ
Dativedaṃśiṣyate daṃśiṣyadbhyām daṃśiṣyadbhyaḥ
Ablativedaṃśiṣyataḥ daṃśiṣyadbhyām daṃśiṣyadbhyaḥ
Genitivedaṃśiṣyataḥ daṃśiṣyatoḥ daṃśiṣyatām
Locativedaṃśiṣyati daṃśiṣyatoḥ daṃśiṣyatsu

Compound daṃśiṣyat -

Adverb -daṃśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria