Declension table of ?daṃśat

Deva

NeuterSingularDualPlural
Nominativedaṃśat daṃśantī daṃśatī daṃśanti
Vocativedaṃśat daṃśantī daṃśatī daṃśanti
Accusativedaṃśat daṃśantī daṃśatī daṃśanti
Instrumentaldaṃśatā daṃśadbhyām daṃśadbhiḥ
Dativedaṃśate daṃśadbhyām daṃśadbhyaḥ
Ablativedaṃśataḥ daṃśadbhyām daṃśadbhyaḥ
Genitivedaṃśataḥ daṃśatoḥ daṃśatām
Locativedaṃśati daṃśatoḥ daṃśatsu

Adverb -daṃśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria