Declension table of ?daṃśat

Deva

MasculineSingularDualPlural
Nominativedaṃśan daṃśantau daṃśantaḥ
Vocativedaṃśan daṃśantau daṃśantaḥ
Accusativedaṃśantam daṃśantau daṃśataḥ
Instrumentaldaṃśatā daṃśadbhyām daṃśadbhiḥ
Dativedaṃśate daṃśadbhyām daṃśadbhyaḥ
Ablativedaṃśataḥ daṃśadbhyām daṃśadbhyaḥ
Genitivedaṃśataḥ daṃśatoḥ daṃśatām
Locativedaṃśati daṃśatoḥ daṃśatsu

Compound daṃśat -

Adverb -daṃśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria