Declension table of ?daṃśanīya

Deva

NeuterSingularDualPlural
Nominativedaṃśanīyam daṃśanīye daṃśanīyāni
Vocativedaṃśanīya daṃśanīye daṃśanīyāni
Accusativedaṃśanīyam daṃśanīye daṃśanīyāni
Instrumentaldaṃśanīyena daṃśanīyābhyām daṃśanīyaiḥ
Dativedaṃśanīyāya daṃśanīyābhyām daṃśanīyebhyaḥ
Ablativedaṃśanīyāt daṃśanīyābhyām daṃśanīyebhyaḥ
Genitivedaṃśanīyasya daṃśanīyayoḥ daṃśanīyānām
Locativedaṃśanīye daṃśanīyayoḥ daṃśanīyeṣu

Compound daṃśanīya -

Adverb -daṃśanīyam -daṃśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria