Declension table of daṃśaka

Deva

MasculineSingularDualPlural
Nominativedaṃśakaḥ daṃśakau daṃśakāḥ
Vocativedaṃśaka daṃśakau daṃśakāḥ
Accusativedaṃśakam daṃśakau daṃśakān
Instrumentaldaṃśakena daṃśakābhyām daṃśakaiḥ daṃśakebhiḥ
Dativedaṃśakāya daṃśakābhyām daṃśakebhyaḥ
Ablativedaṃśakāt daṃśakābhyām daṃśakebhyaḥ
Genitivedaṃśakasya daṃśakayoḥ daṃśakānām
Locativedaṃśake daṃśakayoḥ daṃśakeṣu

Compound daṃśaka -

Adverb -daṃśakam -daṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria