Declension table of ?daṃsya

Deva

MasculineSingularDualPlural
Nominativedaṃsyaḥ daṃsyau daṃsyāḥ
Vocativedaṃsya daṃsyau daṃsyāḥ
Accusativedaṃsyam daṃsyau daṃsyān
Instrumentaldaṃsyena daṃsyābhyām daṃsyaiḥ daṃsyebhiḥ
Dativedaṃsyāya daṃsyābhyām daṃsyebhyaḥ
Ablativedaṃsyāt daṃsyābhyām daṃsyebhyaḥ
Genitivedaṃsyasya daṃsyayoḥ daṃsyānām
Locativedaṃsye daṃsyayoḥ daṃsyeṣu

Compound daṃsya -

Adverb -daṃsyam -daṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria