Declension table of ?daṃsu

Deva

NeuterSingularDualPlural
Nominativedaṃsu daṃsunī daṃsūni
Vocativedaṃsu daṃsunī daṃsūni
Accusativedaṃsu daṃsunī daṃsūni
Instrumentaldaṃsunā daṃsubhyām daṃsubhiḥ
Dativedaṃsune daṃsubhyām daṃsubhyaḥ
Ablativedaṃsunaḥ daṃsubhyām daṃsubhyaḥ
Genitivedaṃsunaḥ daṃsunoḥ daṃsūnām
Locativedaṃsuni daṃsunoḥ daṃsuṣu

Compound daṃsu -

Adverb -daṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria