Declension table of ?daṃsu

Deva

MasculineSingularDualPlural
Nominativedaṃsuḥ daṃsū daṃsavaḥ
Vocativedaṃso daṃsū daṃsavaḥ
Accusativedaṃsum daṃsū daṃsūn
Instrumentaldaṃsunā daṃsubhyām daṃsubhiḥ
Dativedaṃsave daṃsubhyām daṃsubhyaḥ
Ablativedaṃsoḥ daṃsubhyām daṃsubhyaḥ
Genitivedaṃsoḥ daṃsvoḥ daṃsūnām
Locativedaṃsau daṃsvoḥ daṃsuṣu

Compound daṃsu -

Adverb -daṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria