Declension table of ?daṃsayitṛ

Deva

MasculineSingularDualPlural
Nominativedaṃsayitā daṃsayitārau daṃsayitāraḥ
Vocativedaṃsayitaḥ daṃsayitārau daṃsayitāraḥ
Accusativedaṃsayitāram daṃsayitārau daṃsayitṝn
Instrumentaldaṃsayitrā daṃsayitṛbhyām daṃsayitṛbhiḥ
Dativedaṃsayitre daṃsayitṛbhyām daṃsayitṛbhyaḥ
Ablativedaṃsayituḥ daṃsayitṛbhyām daṃsayitṛbhyaḥ
Genitivedaṃsayituḥ daṃsayitroḥ daṃsayitṝṇām
Locativedaṃsayitari daṃsayitroḥ daṃsayitṛṣu

Compound daṃsayitṛ -

Adverb -daṃsayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria