सुबन्तावली ?दंसयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादंसयिष्यमाणः दंसयिष्यमाणौ दंसयिष्यमाणाः
सम्बोधनम्दंसयिष्यमाण दंसयिष्यमाणौ दंसयिष्यमाणाः
द्वितीयादंसयिष्यमाणम् दंसयिष्यमाणौ दंसयिष्यमाणान्
तृतीयादंसयिष्यमाणेन दंसयिष्यमाणाभ्याम् दंसयिष्यमाणैः दंसयिष्यमाणेभिः
चतुर्थीदंसयिष्यमाणाय दंसयिष्यमाणाभ्याम् दंसयिष्यमाणेभ्यः
पञ्चमीदंसयिष्यमाणात् दंसयिष्यमाणाभ्याम् दंसयिष्यमाणेभ्यः
षष्ठीदंसयिष्यमाणस्य दंसयिष्यमाणयोः दंसयिष्यमाणानाम्
सप्तमीदंसयिष्यमाणे दंसयिष्यमाणयोः दंसयिष्यमाणेषु

समास दंसयिष्यमाण

अव्यय ॰दंसयिष्यमाणम् ॰दंसयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria