Declension table of ?daṃsanīya

Deva

NeuterSingularDualPlural
Nominativedaṃsanīyam daṃsanīye daṃsanīyāni
Vocativedaṃsanīya daṃsanīye daṃsanīyāni
Accusativedaṃsanīyam daṃsanīye daṃsanīyāni
Instrumentaldaṃsanīyena daṃsanīyābhyām daṃsanīyaiḥ
Dativedaṃsanīyāya daṃsanīyābhyām daṃsanīyebhyaḥ
Ablativedaṃsanīyāt daṃsanīyābhyām daṃsanīyebhyaḥ
Genitivedaṃsanīyasya daṃsanīyayoḥ daṃsanīyānām
Locativedaṃsanīye daṃsanīyayoḥ daṃsanīyeṣu

Compound daṃsanīya -

Adverb -daṃsanīyam -daṃsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria