Declension table of ?daṃsanāvat

Deva

NeuterSingularDualPlural
Nominativedaṃsanāvat daṃsanāvantī daṃsanāvatī daṃsanāvanti
Vocativedaṃsanāvat daṃsanāvantī daṃsanāvatī daṃsanāvanti
Accusativedaṃsanāvat daṃsanāvantī daṃsanāvatī daṃsanāvanti
Instrumentaldaṃsanāvatā daṃsanāvadbhyām daṃsanāvadbhiḥ
Dativedaṃsanāvate daṃsanāvadbhyām daṃsanāvadbhyaḥ
Ablativedaṃsanāvataḥ daṃsanāvadbhyām daṃsanāvadbhyaḥ
Genitivedaṃsanāvataḥ daṃsanāvatoḥ daṃsanāvatām
Locativedaṃsanāvati daṃsanāvatoḥ daṃsanāvatsu

Adverb -daṃsanāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria