Declension table of ?daṃhyamāna

Deva

NeuterSingularDualPlural
Nominativedaṃhyamānam daṃhyamāne daṃhyamānāni
Vocativedaṃhyamāna daṃhyamāne daṃhyamānāni
Accusativedaṃhyamānam daṃhyamāne daṃhyamānāni
Instrumentaldaṃhyamānena daṃhyamānābhyām daṃhyamānaiḥ
Dativedaṃhyamānāya daṃhyamānābhyām daṃhyamānebhyaḥ
Ablativedaṃhyamānāt daṃhyamānābhyām daṃhyamānebhyaḥ
Genitivedaṃhyamānasya daṃhyamānayoḥ daṃhyamānānām
Locativedaṃhyamāne daṃhyamānayoḥ daṃhyamāneṣu

Compound daṃhyamāna -

Adverb -daṃhyamānam -daṃhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria