Declension table of ?daṃhyamāna

Deva

MasculineSingularDualPlural
Nominativedaṃhyamānaḥ daṃhyamānau daṃhyamānāḥ
Vocativedaṃhyamāna daṃhyamānau daṃhyamānāḥ
Accusativedaṃhyamānam daṃhyamānau daṃhyamānān
Instrumentaldaṃhyamānena daṃhyamānābhyām daṃhyamānaiḥ daṃhyamānebhiḥ
Dativedaṃhyamānāya daṃhyamānābhyām daṃhyamānebhyaḥ
Ablativedaṃhyamānāt daṃhyamānābhyām daṃhyamānebhyaḥ
Genitivedaṃhyamānasya daṃhyamānayoḥ daṃhyamānānām
Locativedaṃhyamāne daṃhyamānayoḥ daṃhyamāneṣu

Compound daṃhyamāna -

Adverb -daṃhyamānam -daṃhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria