Declension table of ?daṃhya

Deva

NeuterSingularDualPlural
Nominativedaṃhyam daṃhye daṃhyāni
Vocativedaṃhya daṃhye daṃhyāni
Accusativedaṃhyam daṃhye daṃhyāni
Instrumentaldaṃhyena daṃhyābhyām daṃhyaiḥ
Dativedaṃhyāya daṃhyābhyām daṃhyebhyaḥ
Ablativedaṃhyāt daṃhyābhyām daṃhyebhyaḥ
Genitivedaṃhyasya daṃhyayoḥ daṃhyānām
Locativedaṃhye daṃhyayoḥ daṃhyeṣu

Compound daṃhya -

Adverb -daṃhyam -daṃhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria