Declension table of ?daṃhita

Deva

MasculineSingularDualPlural
Nominativedaṃhitaḥ daṃhitau daṃhitāḥ
Vocativedaṃhita daṃhitau daṃhitāḥ
Accusativedaṃhitam daṃhitau daṃhitān
Instrumentaldaṃhitena daṃhitābhyām daṃhitaiḥ daṃhitebhiḥ
Dativedaṃhitāya daṃhitābhyām daṃhitebhyaḥ
Ablativedaṃhitāt daṃhitābhyām daṃhitebhyaḥ
Genitivedaṃhitasya daṃhitayoḥ daṃhitānām
Locativedaṃhite daṃhitayoḥ daṃhiteṣu

Compound daṃhita -

Adverb -daṃhitam -daṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria