Declension table of ?daṃhayitavya

Deva

NeuterSingularDualPlural
Nominativedaṃhayitavyam daṃhayitavye daṃhayitavyāni
Vocativedaṃhayitavya daṃhayitavye daṃhayitavyāni
Accusativedaṃhayitavyam daṃhayitavye daṃhayitavyāni
Instrumentaldaṃhayitavyena daṃhayitavyābhyām daṃhayitavyaiḥ
Dativedaṃhayitavyāya daṃhayitavyābhyām daṃhayitavyebhyaḥ
Ablativedaṃhayitavyāt daṃhayitavyābhyām daṃhayitavyebhyaḥ
Genitivedaṃhayitavyasya daṃhayitavyayoḥ daṃhayitavyānām
Locativedaṃhayitavye daṃhayitavyayoḥ daṃhayitavyeṣu

Compound daṃhayitavya -

Adverb -daṃhayitavyam -daṃhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria