Declension table of ?daṃhayiṣyat

Deva

MasculineSingularDualPlural
Nominativedaṃhayiṣyan daṃhayiṣyantau daṃhayiṣyantaḥ
Vocativedaṃhayiṣyan daṃhayiṣyantau daṃhayiṣyantaḥ
Accusativedaṃhayiṣyantam daṃhayiṣyantau daṃhayiṣyataḥ
Instrumentaldaṃhayiṣyatā daṃhayiṣyadbhyām daṃhayiṣyadbhiḥ
Dativedaṃhayiṣyate daṃhayiṣyadbhyām daṃhayiṣyadbhyaḥ
Ablativedaṃhayiṣyataḥ daṃhayiṣyadbhyām daṃhayiṣyadbhyaḥ
Genitivedaṃhayiṣyataḥ daṃhayiṣyatoḥ daṃhayiṣyatām
Locativedaṃhayiṣyati daṃhayiṣyatoḥ daṃhayiṣyatsu

Compound daṃhayiṣyat -

Adverb -daṃhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria