Declension table of ?daṃhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedaṃhayiṣyantī daṃhayiṣyantyau daṃhayiṣyantyaḥ
Vocativedaṃhayiṣyanti daṃhayiṣyantyau daṃhayiṣyantyaḥ
Accusativedaṃhayiṣyantīm daṃhayiṣyantyau daṃhayiṣyantīḥ
Instrumentaldaṃhayiṣyantyā daṃhayiṣyantībhyām daṃhayiṣyantībhiḥ
Dativedaṃhayiṣyantyai daṃhayiṣyantībhyām daṃhayiṣyantībhyaḥ
Ablativedaṃhayiṣyantyāḥ daṃhayiṣyantībhyām daṃhayiṣyantībhyaḥ
Genitivedaṃhayiṣyantyāḥ daṃhayiṣyantyoḥ daṃhayiṣyantīnām
Locativedaṃhayiṣyantyām daṃhayiṣyantyoḥ daṃhayiṣyantīṣu

Compound daṃhayiṣyanti - daṃhayiṣyantī -

Adverb -daṃhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria