Declension table of ?daṃhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedaṃhayiṣyamāṇā daṃhayiṣyamāṇe daṃhayiṣyamāṇāḥ
Vocativedaṃhayiṣyamāṇe daṃhayiṣyamāṇe daṃhayiṣyamāṇāḥ
Accusativedaṃhayiṣyamāṇām daṃhayiṣyamāṇe daṃhayiṣyamāṇāḥ
Instrumentaldaṃhayiṣyamāṇayā daṃhayiṣyamāṇābhyām daṃhayiṣyamāṇābhiḥ
Dativedaṃhayiṣyamāṇāyai daṃhayiṣyamāṇābhyām daṃhayiṣyamāṇābhyaḥ
Ablativedaṃhayiṣyamāṇāyāḥ daṃhayiṣyamāṇābhyām daṃhayiṣyamāṇābhyaḥ
Genitivedaṃhayiṣyamāṇāyāḥ daṃhayiṣyamāṇayoḥ daṃhayiṣyamāṇānām
Locativedaṃhayiṣyamāṇāyām daṃhayiṣyamāṇayoḥ daṃhayiṣyamāṇāsu

Adverb -daṃhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria