Declension table of ?daṃhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedaṃhayiṣyamāṇam daṃhayiṣyamāṇe daṃhayiṣyamāṇāni
Vocativedaṃhayiṣyamāṇa daṃhayiṣyamāṇe daṃhayiṣyamāṇāni
Accusativedaṃhayiṣyamāṇam daṃhayiṣyamāṇe daṃhayiṣyamāṇāni
Instrumentaldaṃhayiṣyamāṇena daṃhayiṣyamāṇābhyām daṃhayiṣyamāṇaiḥ
Dativedaṃhayiṣyamāṇāya daṃhayiṣyamāṇābhyām daṃhayiṣyamāṇebhyaḥ
Ablativedaṃhayiṣyamāṇāt daṃhayiṣyamāṇābhyām daṃhayiṣyamāṇebhyaḥ
Genitivedaṃhayiṣyamāṇasya daṃhayiṣyamāṇayoḥ daṃhayiṣyamāṇānām
Locativedaṃhayiṣyamāṇe daṃhayiṣyamāṇayoḥ daṃhayiṣyamāṇeṣu

Compound daṃhayiṣyamāṇa -

Adverb -daṃhayiṣyamāṇam -daṃhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria