सुबन्तावली ?दंहयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादंहयिष्यमाणः दंहयिष्यमाणौ दंहयिष्यमाणाः
सम्बोधनम्दंहयिष्यमाण दंहयिष्यमाणौ दंहयिष्यमाणाः
द्वितीयादंहयिष्यमाणम् दंहयिष्यमाणौ दंहयिष्यमाणान्
तृतीयादंहयिष्यमाणेन दंहयिष्यमाणाभ्याम् दंहयिष्यमाणैः दंहयिष्यमाणेभिः
चतुर्थीदंहयिष्यमाणाय दंहयिष्यमाणाभ्याम् दंहयिष्यमाणेभ्यः
पञ्चमीदंहयिष्यमाणात् दंहयिष्यमाणाभ्याम् दंहयिष्यमाणेभ्यः
षष्ठीदंहयिष्यमाणस्य दंहयिष्यमाणयोः दंहयिष्यमाणानाम्
सप्तमीदंहयिष्यमाणे दंहयिष्यमाणयोः दंहयिष्यमाणेषु

समास दंहयिष्यमाण

अव्यय ॰दंहयिष्यमाणम् ॰दंहयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria