Declension table of ?daṃhayat

Deva

NeuterSingularDualPlural
Nominativedaṃhayat daṃhayantī daṃhayatī daṃhayanti
Vocativedaṃhayat daṃhayantī daṃhayatī daṃhayanti
Accusativedaṃhayat daṃhayantī daṃhayatī daṃhayanti
Instrumentaldaṃhayatā daṃhayadbhyām daṃhayadbhiḥ
Dativedaṃhayate daṃhayadbhyām daṃhayadbhyaḥ
Ablativedaṃhayataḥ daṃhayadbhyām daṃhayadbhyaḥ
Genitivedaṃhayataḥ daṃhayatoḥ daṃhayatām
Locativedaṃhayati daṃhayatoḥ daṃhayatsu

Adverb -daṃhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria