Declension table of ?daṃhayat

Deva

MasculineSingularDualPlural
Nominativedaṃhayan daṃhayantau daṃhayantaḥ
Vocativedaṃhayan daṃhayantau daṃhayantaḥ
Accusativedaṃhayantam daṃhayantau daṃhayataḥ
Instrumentaldaṃhayatā daṃhayadbhyām daṃhayadbhiḥ
Dativedaṃhayate daṃhayadbhyām daṃhayadbhyaḥ
Ablativedaṃhayataḥ daṃhayadbhyām daṃhayadbhyaḥ
Genitivedaṃhayataḥ daṃhayatoḥ daṃhayatām
Locativedaṃhayati daṃhayatoḥ daṃhayatsu

Compound daṃhayat -

Adverb -daṃhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria