Declension table of ?daṃhayantī

Deva

FeminineSingularDualPlural
Nominativedaṃhayantī daṃhayantyau daṃhayantyaḥ
Vocativedaṃhayanti daṃhayantyau daṃhayantyaḥ
Accusativedaṃhayantīm daṃhayantyau daṃhayantīḥ
Instrumentaldaṃhayantyā daṃhayantībhyām daṃhayantībhiḥ
Dativedaṃhayantyai daṃhayantībhyām daṃhayantībhyaḥ
Ablativedaṃhayantyāḥ daṃhayantībhyām daṃhayantībhyaḥ
Genitivedaṃhayantyāḥ daṃhayantyoḥ daṃhayantīnām
Locativedaṃhayantyām daṃhayantyoḥ daṃhayantīṣu

Compound daṃhayanti - daṃhayantī -

Adverb -daṃhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria