Declension table of ?daṃhayamāna

Deva

NeuterSingularDualPlural
Nominativedaṃhayamānam daṃhayamāne daṃhayamānāni
Vocativedaṃhayamāna daṃhayamāne daṃhayamānāni
Accusativedaṃhayamānam daṃhayamāne daṃhayamānāni
Instrumentaldaṃhayamānena daṃhayamānābhyām daṃhayamānaiḥ
Dativedaṃhayamānāya daṃhayamānābhyām daṃhayamānebhyaḥ
Ablativedaṃhayamānāt daṃhayamānābhyām daṃhayamānebhyaḥ
Genitivedaṃhayamānasya daṃhayamānayoḥ daṃhayamānānām
Locativedaṃhayamāne daṃhayamānayoḥ daṃhayamāneṣu

Compound daṃhayamāna -

Adverb -daṃhayamānam -daṃhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria