Declension table of ?daṃhayamāna

Deva

MasculineSingularDualPlural
Nominativedaṃhayamānaḥ daṃhayamānau daṃhayamānāḥ
Vocativedaṃhayamāna daṃhayamānau daṃhayamānāḥ
Accusativedaṃhayamānam daṃhayamānau daṃhayamānān
Instrumentaldaṃhayamānena daṃhayamānābhyām daṃhayamānaiḥ daṃhayamānebhiḥ
Dativedaṃhayamānāya daṃhayamānābhyām daṃhayamānebhyaḥ
Ablativedaṃhayamānāt daṃhayamānābhyām daṃhayamānebhyaḥ
Genitivedaṃhayamānasya daṃhayamānayoḥ daṃhayamānānām
Locativedaṃhayamāne daṃhayamānayoḥ daṃhayamāneṣu

Compound daṃhayamāna -

Adverb -daṃhayamānam -daṃhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria