Declension table of ?daṃṣṭrālā

Deva

FeminineSingularDualPlural
Nominativedaṃṣṭrālā daṃṣṭrāle daṃṣṭrālāḥ
Vocativedaṃṣṭrāle daṃṣṭrāle daṃṣṭrālāḥ
Accusativedaṃṣṭrālām daṃṣṭrāle daṃṣṭrālāḥ
Instrumentaldaṃṣṭrālayā daṃṣṭrālābhyām daṃṣṭrālābhiḥ
Dativedaṃṣṭrālāyai daṃṣṭrālābhyām daṃṣṭrālābhyaḥ
Ablativedaṃṣṭrālāyāḥ daṃṣṭrālābhyām daṃṣṭrālābhyaḥ
Genitivedaṃṣṭrālāyāḥ daṃṣṭrālayoḥ daṃṣṭrālānām
Locativedaṃṣṭrālāyām daṃṣṭrālayoḥ daṃṣṭrālāsu

Adverb -daṃṣṭrālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria